佛教词典

六十四书

【佛光大辞典】  繁体字  大字体  护眼色

印度通行之一切外典。出于佛本行集经卷十一。其梵名多依据普曜经(梵 Lalitavistara)。即:(一)梵天所说书(梵 Brāhmī),(二)佉卢虱吒书(梵 Kharostī),(三)富沙迦罗仙人说书(梵 Puskarasārī),(四)阿迦罗书(梵 Avgalipi),(五)懵伽罗书(梵 Vavgalipi),(六)耶懵尼书(梵 Yavanī),(七)鸯瞿梨书(梵 Avgulīyalipi),(八)耶那尼迦书(梵 Yānanikā),(九)娑伽婆书(梵 ?akārilipi),(十)波罗婆尼书(梵 Brahmavalīlipi),(十一)波流沙书(梵 Parusalipi),(十二)毗多荼书(梵 Vitadalipi),(十三)陀毗荼国书(梵 Drāvidalipi),(十四)脂罗低书(梵 Kinā(又 rā)rilipi),(十五)度其差那婆多书(梵 Daksinalipi),(十六)优伽书(梵 Ugralipi),(十七)僧佉书(梵 Sajkhynlipi),(十八)阿婆勿陀书(梵 Apāvrttalipi),(十九)阿[少/兔]卢摩书(梵 Anulomalipi),(二十)毗耶寐奢罗书(梵 Vyāmi?ralipi),(廿一)陀罗多书(梵 Daradalipi),(廿二)西瞿耶尼书(梵 Aparagodānilipi),(廿三)珂沙书(梵 Khāsyalipi),(廿四)脂那国书(梵 Cīnalipi),(廿五)摩那书(梵 Hūnalipi),(廿六)末荼叉罗书(梵 Madhyāksaravistaralipi),(廿七)毗多悉底书(梵名不详),(廿八)富数波书(梵 Pusyalipi),(廿九)提婆书(梵 Devalipi),(三十)那伽书(梵 Nāgalipi),(卅一)夜叉书(梵 Yaksalipi),(卅二)乾闼婆书(梵 Gandharvalipi),(卅三)阿修罗书(梵 Asuralipi),(卅四)迦娄罗书(梵 Garudalipi),(卅五)紧那罗书(梵 Kijnaralipi),(卅六)摩睺罗伽书(梵 Mahoragalipi),(卅七)弥伽遮伽书(梵 Mrgacakralipi),(卅八)迦迦娄多书(梵 Kākarutalipi),(卅九)浮摩提婆书(梵 Bhaumadevalipi),(四十)安多梨叉提婆书(梵 Antarīksadevalipi),(四一)郁多罗拘卢书(梵 Uttarakurudvīpalipi),(四二)逋娄婆毗提诃书(梵 Pūrvavidehalipi),(四三)乌差波书(梵 Utksepalipi),(四四)腻差波书(梵 Niksepalipi),(四五)娑伽罗书(梵 Sāgaralipi),(四六)跋阇罗书(梵 Vajralipi),(四七)梨迦波罗低梨伽书(梵 Lekhapratilekhalipi),(四八)毗弃书(梵 Viksepalipi),(四九)多书(梵 Praksepalipi),(五十)阿[少/兔]浮多书(梵 Adbhutalipi),(五一)奢娑多罗跋多书(梵 ?āstrāvartalipi),(五二)伽那那跋多书(梵 Gananāvartalipi),(五三)优差波跋多书(梵 Utksepāvartalipi),(五四)尼差波跋多书(梵 Niksepāvartalipi),(五五)波陀梨佉书(梵 Pādalikhitalipi),(五六)毗拘多罗婆陀那地书(梵 Dviruttarapadasajdhilipi),(五七)耶婆陀输多罗书(梵 Yāvadda?ottarapadasajdhilipi),(五八)末荼婆哂尼书(梵 Madhyāhārinīlipi),(五九)梨沙耶娑多波恀比多书(梵 Rsitapastaptā),(六十)陀罗尼卑叉梨书(梵 Dharanīpreksanīlipi),(六一)伽伽那卑丽叉尼书(梵 Gaganapreksanīlipi),(六二)萨蒱沙地尼山陀书(梵 Sarvausadhinisyandā),(六三)沙罗僧伽何尼书(梵 Sarvasārasajgrahanī),(六四)萨沙娄多书(梵 Sarvabhūtarutagrahanī)。 p1247

上篇:六十心 下篇:六十四梵音
佛教词典全部栏目随机文章
佛光大辞典

下品下生

(术语)同上经曰:下品下生者,或有众生,作五逆十恶...

化功归己

(术语)天台所立观行五品位中,第三说法品之位,行者...

华严经内章门等杂孔目

(书名)四卷,唐智俨集。略云华严孔目章。又单曰孔目...

离性无别佛

(杂语)谓性即是佛也。六祖坛经曰:性即是佛,离性无...

二十八宿

(术语)此为区划日月之运行以平常目见之群星为标据,...

妙华

(杂语)殊妙之华。无量寿经上曰:天雨妙华。...

藏他衣物戒犯缘

亦名:藏衣戒犯缘、藏他衣钵戒犯缘 戒本疏·九十单提法...

诸识生缘

诸识生缘者。   一、眼识现行,若依肉眼,具九缘生,...

五无间

五无间业的简称,又名五逆罪,即:杀父、杀母、杀阿罗...

阿寅罗波帝夜

(地名)江名。正言阿夷罗婆底。译为有驶流。恒河之支...

不轻之行

谓仿效常不轻菩萨之行,于所遇之人礼拜恭敬,并赞叹(...

一业

(术语)一业因也。同一之业因也。俱舍论十七曰:一业...

【大藏经】药师琉璃光如来本愿功德经

如是我闻。一时,薄伽(qi)梵(fn)游化诸国,至广严城,...

【大藏经】佛说疗痔病咒

(可治癌症跟痔疮、青春痘等等) 佛说疗痔病咒: 怛(dan...

【大藏经】龙舒增广净土文

龙舒净土文序 华严经云。信为道元功德母。长养一切诸...

【大藏经】佛说无量寿佛名号利益大事因缘经

我闻如是:一时佛在王舍城耆阇崛山中,与大比丘众,千...

平常心要如何修

春有百花秋有月,夏有凉风冬有雪,若无闲事挂心头,便...

积极主动的去行善积德

大家留心世间,常可以发现有的人,福报来临的时候,挡...

念佛人断气后遭遇违缘能往生吗

问: 末法众生若命终、未命终,家中眷属即为其穿衣,...

困境即是赐予

一个障碍,就是一个新的已知条件,只要愿意,任何一个...

昌臻法师《净宗祖师有关临终的恳切开示》

一、临终四事 唐善导大师:《临终正念文》,指出临终...

出入息的修法和注意事项

佛门中关于修止的方法有很多,而观呼吸就是其中的一种...

人要学会放弃昨日的烦恼

人要学会放弃,放弃昨日的烦恼,在落泪以前转身离去,...

宁生边地疑城,不去六欲天宫

唐代的道昂法师、慧光法师、寿洪法师,他们确实在修道...